国立情報学研究所 - ディジタル・シルクロード・プロジェクト
『東洋文庫所蔵』貴重書デジタルアーカイブ

> > > >
カラー New!IIIFカラー高解像度 白黒高解像度 PDF   日本語 English
0490 Die Teufel des Avesta und Ihre Beziehungen zur Ikonographie des Buddhismus Zentral-Asiens : vol.1
アヴェスタ神と中央アジア仏教図像学との関係 : vol.1
Die Teufel des Avesta und Ihre Beziehungen zur Ikonographie des Buddhismus Zentral-Asiens : vol.1 / 490 ページ(カラー画像)

New!引用情報

doi: 10.20676/00000193
引用形式選択: Chicago | APA | Harvard | IEEE

OCR読み取り結果

 

II, 34

BHÛMER VRTTAM TRILAKSAM JALASI- KHIMARUTÂM SAN NAVÂRKAKRAMENA YADVÂHYE LAKSAM E KAM TRI BHUVA- NANILAYE YOJANÂNÂM NARENDRA TADDEHE HASTAM EKAM KSITITALANILAYE SVASVAMÂNENA SAMYAK

  1. SÛKSMAI R ASTÂBH IR EKO HY AN U R IDAM ANUBHIH SÛKSMAVÂLåGRAM EBHÎ

RÂSÍYÛKÂYAVAS CÂNGULAM URAGA- YAVAIR ANGULAIR ARKAYUGMAIR HASTAIS CATUBHIR DHANUR IHA DHA- NUSÂ SYÂT SAHASRADVAYENA

KROSAH KROSAIS CATUBHIR DIVI BHU- VI GAGANE YOJANAM TENA MÁNAM

  1. ÂDAU SAU DHAR MAKALPAM YU GAYU- GAYUGALAM BRAHMALOKOTTARAM CA SRÎKALPAM SVETAKALPAM SVAVASI- TABHUVANÂT KÂMAM EKÂDASAM CA

CATVÂRAS CADYARÛPÂ HAMITHUNA- RAH ITÂH SODASÂYÁD I R Û PÂ

HÂDYÂ LÁNTÂSCA KÂMÂH PRAKATA-
DASAVIDHÂ VYANJANÂNY EKAKAHSAH

  1. EKATRIMSADBHAVASCA TRIBHAVA IHA BHAVED DHÂTUBHEDÁT TRIDHÂTOR ETAD VAJRATRAYAM SYÁT TRIBHUVANASAKALAM CÂD I KÂDI PRAB H EDAI H RATNÂMBHAH SARKARÂMBHO NIGADI- TANARAKO VÂLUKÂMBHO DVITiYAH PANKÂMBHAS TÎVRADHÛMO HAV1R API CA TAMO RAURAVAH SAPTAMAS CA

  2. KSÂRO MADYAMBUDUGDHÂDADHIGH- RTAMADHURÂH SÂGARÂH SAPTA SAILAI-.1

NÍLÄBHO MANDARÁDRINISATMANI- KARO DRONASÎTÂDRIVAJRAH

DVÍPAM CANDRAM SITÂBHAM VARA PARAMAK U SAKI N NARAM B H O GAB H Û- MAU

KRAUNCAM RAUDRAN CA JAMBÛ NIVA- SATI MANUJAH SAPTAMAKARMABHÚMIH

  1. PÛRVAM VÂY()RDHVAVRTTAM BHAVATI NARAPATE DAKSINE 'GNITRIKONAM PÛRNENDUM COTTARE 'MBOR VARAKANAKAMAHEH PASCIME CÂBDHIKONAM S()NYÂKÂRAH SUMERUR VARAKULISA- MAYO MADHYATO MANDALÁNÁM SAIL•NÁG•GRAHADIG BHAVATI BHUVITALAM YOJANÂNÂM SAHASRAM

  2. MEROR VISTÅRAMÛRDHVAM BHAVATI KSITITALANILAYE YOJANÂNÂM SAHAS- RAM

PANCASATSODASAIKAPRAVARAM BHU- VITALE CAKRAVÁLASYA SAMYAK ÛRDHVE SRNGÂNI PANCA KSITITALANI- LAYE SARVAD I GCAKRAVÂLAM TADVÂHYE DVÍPASAILÂS TV API JALANI-

D HAYAH SARVAD I GVAH N IVÂYÛ

  1. SARVAIKAIKAM SAHASRAM SADAPI JALADHAYAS CANDRACANDRAIKAHÍNÁ DVÍPÂDYEVAM SAHASRAM VARAKULA- GI RAYAH PAN CAVI M SAT SAHASRAM JAM B Û DVÎ PAM VI SÂLAM LAVANAJALA- N I D H E R AR D HALAKSAM PRAMÂNAM TADVADAHNES VÂYOS TRIBHUVANA- DHARANASYÂNTIMASYA PRAMÂNAM

  2. BRAHMÁNDE KÂLACAKRAM JINAVARASAHITAM SAMSTUTAM DEVAVRNDAIR MEROR GÎRVÂNACAKRAM TV AVANITALAGATAM PANCAVARNAM AHÎNÁM SRÍMEROH SARVADIKSU KSITIVALAYA- GATAM SARVAP ÎTH O PAP ÎTHAM

KSETRAM CHANDOMELÁPAKACITIBHU- VANAM VAH N IYAYVANTAS Î MNAH

  1. PÛRVE SAKRO 'GNIR AGNAU YAMADA- NUVARUNÁ YÁMYADAITYÂPARESU VÂYUR YAKSO HARAS CÁNILADHANA- DAHARES_ ÛRDHVABHÂGE TV ADHAS CA BRAHMA VISNUH SASASTRÂH PARI JANA-SAH ITÂH SVASVAD I G KS ETRAPÂLÂS TAN MAD HYE KÂLACAKR E J I NAVARA- JANAKO 'NÂHATO VAJRAKÂYAH

  2. MEROH PRSTHESU DIKSU BHRAMATI B H U VITALE D U RJAYO DÂNAVÂNÀM YASMIN DHARMO VINASTO VAHATI KALIYUGAM TATRA PÛ RVAM P RAYÁTI HATVA MLECCHÁNS CA YUDDHE VICA- RATI PURATAH STHÁPAYITVÂ SVA- DHARME

K RTTR ETÁDYÁPARAM VAI KALIYUGAM APARAM VARTATE KÂLAYOGÂT

  1. YASMIN KHAN D E SA CAKRÎ PRAVISATI BALAVAN KRTYUGAM TATRA YÄTI TR ETÂPR STH E CA RÂJNAH KALIR API PURATO DVÂPARAM CA DVI MAD HYE VIMSATYEKAM SAHASRAM RASASATA- SAHITAM VARSAMÂNAM YUGÂNAM

E KAI KASYA PRAMÂNAM YU GASARA- G U N ITAM MÂNAVÀB D E SATAM YAT

24. SÛKSMOCCHVÂSADHRU NÂDÎ DINAYU- GASAHAS RAI R E KAVI M SACCHATAI SCA SADBHIR MÁNAM KRAMENA TV ANUTAN U JAN R NÂM B H ()TAD EVA' S U RÂNÂM